维摩诘经(梵)02.doc

上传人:cl****1 文档编号:560046200 上传时间:2023-06-29 格式:DOC 页数:3 大小:39.51KB
返回 下载 相关 举报
维摩诘经(梵)02.doc_第1页
第1页 / 共3页
维摩诘经(梵)02.doc_第2页
第2页 / 共3页
维摩诘经(梵)02.doc_第3页
第3页 / 共3页
亲,该文档总共3页,全部预览完了,如果喜欢就下载吧!
资源描述

《维摩诘经(梵)02.doc》由会员分享,可在线阅读,更多相关《维摩诘经(梵)02.doc(3页珍藏版)》请在金锄头文库上搜索。

1、Home Canon TextsBrowse by Category Romanized Titles Titles Bibliography ResourcesNews Catalog Download Font Our MissionDonations PeopleContact UsUsage PolicyFaceBook窗体顶端Search this site:窗体底端Home ryavimalakrtinirdeo nma mahynastram 2. acintyopyakaualyam2. acintyopyakaualyamViewRevisionsParallel Devan

2、agari Version:.2. acintyopyakaualyamapi ca tena klena vailymmahnagarym eko vimalakrtirnma licchavirst, prvajinaktdhikrovaropitakualamlonekabuddhaparyupsita kntipratilabdha pratibhnalabdho mahbhijvikrito dhrapratilabdho vairadyaprpto nihatamrapratyarthiko gambhradharmanetr supratipanna prajpramit nir

3、yta upyakaualyagatigata pratibhnavat sattvayacaryvija sattvendriyavarvarajnaniryto yathpratyarha dharmast| asmin mahyne prayatya, jta sunivita karmakaro buddhasyerypathe vihr paramabuddhisgarnugata sarvabuddhai sastuta stobhita praasita sarvaakrabrahmalokaplanamaskta sa |upyakaualyena sattvaparipcan

4、rthya vailymmahnagary viharan, (so) nthadaridrasattvasagrahykayabhoga| dulasattvasagrahya pariuddhala| dvitidviavypdi dualakrodhanasattvasagrahya kntidamaprpta| alasasattvasagrahyottaptavrya| vikiptacittasattvasagrahya dhynasmtisamdhivihr| dauprajasattvasagrahya prajvinicayalbh| yadyapyavadtavastrap

5、ariveit (sa) ramaacarita sampanna| ghvse yadyapi viharan, kmarprpadhtvasasa| putradrntapurepi nityam brahmacr| parivraparivto yadyapi dyamna pravivekacr| bhalakto dyamna, ki tu lakaopeta| yadyapyhrapnabhojana dyamno bhujan, sad dhynasya prtibhojana paribhukte sma| sarvakrdytakoeu dyamnopi, krdytarak

6、tn sattvn paripcayati sma nityamamoghacr| sarvapaikn yadyapi gave, buddhebhedybhipryasampanna| laukikalokottaramantrastravijnopi sad dharmasammodananddhimukta| sasargasamantamadhye dyamnopi, sarvamadhye pramukha pjita |lokasmagrkararthya jyehamadhyakumr sahybhva gacchati sma dharmabhaka| sarvavyavah

7、rapratipanno yadyapi, lbhabhoganirkka| sattvadhararthya sarvapathacatvaragakeu dyamnopi, sattvarakarthya rjakryeu ca prayukta| hnayndhimuktivrathrya mahyne ca sattvaparigrahrthya sarvadharmaravaikasavcakeu dyate sma| blaparipcanrthya sarvalipilgmyapi | kmdnavasamprakanrthya gaikgryapi sarvatrvakrm|

8、smtisampratihpanrthya sarvamadyavikrayaghi cvakramati sma |dharmarehopadeakracchrehyantarepi rehisammatya | sarvagrhakdnaparicchedakradghapatyantare ca ghapatisammatya| kntisauratyabalapratihpanakrat katriyntare katriyasammatya| mnamadadarpapraanakrad brhmantarepi brhmaasammatya| sarvarjakryadharmnu

9、rpjkradamtyntare cmtyasammatya| rjabhogaivaryasagavivartanakratkumrntare ca kumrasammatya| kumrparipcanakrad antapurepi kacukisammatya |prktasya puya vieedhylambanato janakyena srdha smagrmpanna| vardhipataya upadeakracchakrntare ca akrasammatya| jnavieasanakradbrahmntarepi brahmasammatya| sarvasatt

10、vaparipcanl (lokapleu) lokaplasammatya| tath hi licchavirvimalakrtirapramopyakaualyajnasampanno vailymmahnagary viharati sma|sa upyakaualyentmna glnanibha deayitv, tasya rogapranrthya vaily mahnagary rjmtyadhipakumramaalabrhmaaghapatirehinaigamajnapad, no hda-prinm bahusahasra rogapcchanygatam| tebh

11、yastatra samgatebhyo licchavirvimalakrtirimameva caturmahbhtakyam rabhya, dharma deayati sma-mitr, aya hi kya evamanitya evamadhruvonvsa| (sa hy-) eva durbalosrastath hi lupta parttaklo dukho bahurogo viparimadharma| mitr, tath hyasmin kye bahurogabhjane hi-tasmin paitosavsika|mitr, aya kyo dhraan-n

12、a kamama phenapiopama| aya hi kyocirasthitiko budbudopama| aya kya kleatotpanno marcyupama| asroya kya kadalstambhopama| asthirasnyubandho vatya yantropama| aya kyo hi viparysotpanno myopama| abhtadarana hyaya kyassvapnopama| pratibimbopamoya kya prvakarmapratibimbo dyamna| aya kya pratyaydhna, prat

13、irutkopamastat| vikiptacitto (yath) hyaya kya patanalakao meghopama| aya kya kaavinanasahagatacnavasthito vidyuttulya| asvmikoya hi kyo nnpratyayotpanna|nirvypro hya kya pthivsada| pasadoya kyontmaka| aya kyastejassado nirjva| aya kyo vyusado nipudgala| kasadoya kyo nisvabhva|aya kyo mahbhtasthnobhta| tmtmyarahitoya kya nya| takhbhittiloapratibhsopamoya kyo jaa| aya hi kyo vtayantrasamanvgamena (yath-) otpanno vedanrahita| aya hi pyamhasacita kyastuccha| nityalepaparimardanabhedanavidhvasanadh

展开阅读全文
相关资源
正为您匹配相似的精品文档
相关搜索

最新文档


当前位置:首页 > 生活休闲 > 科普知识

电脑版 |金锄头文库版权所有
经营许可证:蜀ICP备13022795号 | 川公网安备 51140202000112号