维摩诘经(梵)03(精品)

上传人:人*** 文档编号:553658967 上传时间:2022-10-02 格式:DOC 页数:11 大小:101KB
返回 下载 相关 举报
维摩诘经(梵)03(精品)_第1页
第1页 / 共11页
维摩诘经(梵)03(精品)_第2页
第2页 / 共11页
维摩诘经(梵)03(精品)_第3页
第3页 / 共11页
维摩诘经(梵)03(精品)_第4页
第4页 / 共11页
维摩诘经(梵)03(精品)_第5页
第5页 / 共11页
点击查看更多>>
资源描述

《维摩诘经(梵)03(精品)》由会员分享,可在线阅读,更多相关《维摩诘经(梵)03(精品)(11页珍藏版)》请在金锄头文库上搜索。

1、Home Canon TextsBrowse by Category Romanized Titles Titles Bibliography ResourcesNews Catalog Download Font Our MissionDonations PeopleContact UsUsage PolicyFaceBook窗体顶端Search this site:窗体底端Home ryavimalakrtinirdeo nma mahynastram 3 rvakabodhisattvapreaoktam3 rvakabodhisattvapreaoktamParallel Devana

2、gari Version: 3 rvakabodhisattvapreaoktamtato licchavervimalakrteretadabht-mayi glne duakhite ca macasyopari sanne, tathgatenrhat samyaksambuddhena, mnna samanvhtynukampnnopdya, rogapcchananna kicidapyutsam iti |atha bhagavl-licchavervimalakrterda cittasakalpa buddhv, yumanta riputrammantrayate sma-

3、riputra, licchavervimalakrte rogapcchanya gaccha |evamukte, bhagavantamyumriputra etadavocat -bhagavan, licchavervimalakrte rogapcchanagamanannotsahe| tat kasya heto ? bhagavan, abhijnmi-ekasmin samaya ekasmin vka mle mm pratisalna licchavirvimalakrtirapi, yena tasya vkasya mla tenopasakramyaitadvad

4、ati sma-bhadanta riputra, yath tva pratisalnastde pratisalayane na pratisalayitavyam | yath traidhtukakyaca cittaca na prajyete, tath hi pratisalaya| yath nirodhnnottihati sarvatrprypathamvirbhavati, tath hi pratisalaya| yath prptilakanutsjantym pthagjanalakaamevpi dyate, tath hi pratisalaya| yath p

5、unastava cittamadhytmamanavasthitam, bhyarpepi nnuvicarati, tath pratisalaya| yath sarvadigatevacalopi ca saptatriadbodhipkikadharmbhsa gacchati, tath hi pratisalaya| yath sasrvacarakleprahe nirvasamavasaraamapi gacchati, tath hi pratisalaya| bhadanta riputra, ya evam pratisalayane pratisaln, tn bha

6、gavn pratisalayana mantrayate sma |ityukte, bhagavan , ta dharmameva rutv, tasmai prativdavisarjanasysamarthastbhtobhvam| etasmt krat tasya satpuruasya rogapcchanagamanannotsahe |atha bhagavnyumantam mahmaudgalyyanam mantrayate sma-maudgalyyana, licchavervimalakrte rogapcchanya gaccha| maudgalyyanop

7、i tvavocat-bhagavan , tasya satpuruasya rogapcchanagamanannotsahe |tat kasya hetoa ? bhagavan , abhijnmi-ekasmin samaye vaily mahnagary ekasmin vthdvre ghapatibhyo dharmamadeayam| tasmin samipe licchavirvimalakrtirupasakramya, mmetadvadati sma-bhadanta maudgalyyana, yathvadtavastrebhyo ghibhyo deaya

8、si, tath hi dharmovyapadeya| bhadanta maudgalyyana, sa dharmo yathdharma darayitavya | dharmo hi, bhadanta maudgalyyana, nisattva sattvarajopagata| nirtmaka (sa) rgarajopagato nirjva upapatticyutyapagata yonrava, prvntparntaparicchinna (sa)| ntopaamalakaas(sa)rgarahita nlambanagm(so)nakarassarvavcch

9、innonabhilpyassarvataragarahita| sarvnugata kasamo varaligkravigata sarvacarapagato mambhvo mamakrpagatas ( sa ) |( so )vijaptikacittamanovijnavigata, pratipakbhvakradatulya| hetupratikla ( sa ) pratyayvyavasthita | dharmadhtusamavasarat-(sa) sarvadharmn hi samdadhtyananugamananayena tathatnugata| (

10、 so ) tyantkampya ; ata sthito bhtakoy aviayevrayarahitatvenkampya, apratihitena yatra yatra gamangamanavyapagata, nyatsamavasaraa| animittena susphuita (so)| apraihitalakaa eva, kalpan apanaypagata | apakrarahita (so)prakepa utpdavyaypagatonlayacaku-rotraghrajihv-kyamana paddhatisamatikrntonunnaton

11、avanatovasthitocalabhta | sarvacaryvigate, bhadanta mahmaudgalyyana, eva dharme dean katham bhavati ? bhadanta mahmaudgalyyana, spi dharmadean nmropitavacanam| yacchravaam, tadapyropitaravaam| bhadanta maudgalyyana, yatrropitavacanannsti, nsti tatra dharmadean, ravaa ca jna ca na sta| tadyathpi nma

12、mypuruea mypuruebhyo dharmo deyeta | anena cittasthnena dharmo darayitavya-tvay sattvendriyakaualyam karayam| prajcaku sudarin ca mahkarubhimukhbhtena ca mahynavaravdin ca buddhaktajena ca pariuddhayena ca dharmaniruktivijnena triratnagotrcchinnakararthya tvay dharmo darayitavya |ityukte, bhagavan,

13、tathaivam taddharmopadeena tasy ghapatipariadobhirghapati atairanuttarasamyaksabodhicittamutpditam| aha tu, bhagavan, pratibhnpagatobhvam| etasmtkrattasya satpuruasya rogapcchanagamanannotsahe |tato bhagavnyumanta mahkyapammantrayate sma-kyapa, licchavevimalakrte rogapcchanya gaccha| mahkyapopi tvav

14、ocat bhagavan, tasya satpuruasya rogapcchanagamanannotsahe| tat kasya heto? abhijnmi-ekasmin samaye mama daridravthy piaptya sthita licchavirvimalakirti, tenopasakramya, etadvadati sma-tath hi mahsattvagh (i) hitv, daridraghi gacchato bhadantasya mahkyapasya bhavantyekadeamaitr| tasmt, mahkyapa, dharmasamaty sthtavyam| sarvakle sarvasattvntsamanvhtya, piapta paryeitavya| nirhrhra

展开阅读全文
相关资源
正为您匹配相似的精品文档
相关搜索

最新文档


当前位置:首页 > 建筑/环境 > 施工组织

电脑版 |金锄头文库版权所有
经营许可证:蜀ICP备13022795号 | 川公网安备 51140202000112号