维摩诘经(梵)10

上传人:wm****3 文档编号:42031110 上传时间:2018-05-31 格式:DOC 页数:5 大小:56KB
返回 下载 相关 举报
维摩诘经(梵)10_第1页
第1页 / 共5页
维摩诘经(梵)10_第2页
第2页 / 共5页
维摩诘经(梵)10_第3页
第3页 / 共5页
维摩诘经(梵)10_第4页
第4页 / 共5页
维摩诘经(梵)10_第5页
第5页 / 共5页
亲,该文档总共5页,全部预览完了,如果喜欢就下载吧!
资源描述

《维摩诘经(梵)10》由会员分享,可在线阅读,更多相关《维摩诘经(梵)10(5页珍藏版)》请在金锄头文库上搜索。

1、HomeCanon TextsBrowse by CategoryRomanized Titles TitlesBibliographyResourcesNewsCatalogDownload FontOur MissionDonationsPeopleContact UsUsage PolicyFaceBookSearch this site:Home ryavimalakrtinirdeo nma mahynastram 10 kaykayannma dharmayautakam 10 kaykayannma dharmayautakamParallel Devanagari Versio

2、n: 10 kaykayannma dharmayautakamtena khalu puna samaya mraplvane bhagavat dharme nirdiyamne, sa maalamo vistro vilobht ; s paracca suvaravara iva sanivi( bht) |tata yumnnando bhagavantametadavocat-“bhagavan, atredammraplvana vistraca vilabhta, sarvvat paradapi suvaravare dyate | kasya khalvida prvan

3、imitta ?“ bhagavnavocat-“nanda, ida licchavivimalakrtimajurkumrabhtayo prabhtaparivrea parivtayo purasktayostathgatasampgamanaprvanimitta“ |atha licchavirvimalakrtimajurkumrabhtametadavocat-“majur, ime mahsattv api namasyanti tathgata dyamn, tasmhvv tathgatasya sampa gamiyva“ | majurrha-“kulaputra,

4、gamiyvo yasyedn kla manyase“ |tato licchavirvimalakrtirevarpam ddhyabhisaskramabhisaskaroti sma, yath taissihsanaisska sarvvat parada dakiapau pratihpya, yena bhagavstenopasakrnta | upasakramya, parada bhmau pratihpayati sma | bhagavata pdau irasbhivandya, saptaktva pradakiktyaikntestht |atha tepi s

5、ugandhakasya tathgatasya buddhaketrdgat bodhisattv sihsanebhyovatrya, bhagavata pdau irasbhivandya, bhagavate ktjalibht namaskurvanta ekntesthu | sarve tepi bodhisattv mahsattvca mahrvakca sihsanebhyovartya, bhagavata pdau rasbhivandya, eknte sthu | evameva sarve te akrabrahmalokapladevaputr bhagava

6、ta pdau irasbhivandya, ekntesthu |tato bhagavn, tn bodhisattvn dharmakathay sapraharayitv, etadavocat-“kulaputr, svakasvakasihsaneu nidata“ | bhagavataitadukte, te nyadan |atha bhagavriputrammantrayate sma-“riputra, bodhisattvn varasattvn vikurvani nanu tvay dni ?“ ha-dhruva, bhagavan, dni“ | bhagav

7、navocat-“tataste kd sajotpann ?“ ha-“dhruva, bhagavan tato mecintyasajotpann | te karaamevamacintya da, yath cinttulangaan aaky“ |atha bhagavantamyumnnanda etadavocat-“bhagavan, aprvaghrto gandha ryama, dosti kasya gandha ?“ bhagavn avocat-“nanda, te bodhisattv kyasya sarvaromakpebhya (ida) gandha n

8、ivasanti“ | riputropyha-“yumannanda, asmatkyasya sarvaromakpebhyopdo gandho nicarati“ | ha- “kuto gandha gata ?“ ha-“aya licchavirvimalakrti sugandhakasya tathgatasya sarvagandhasugandhlokadhtorbuddhatrdbhojanamdatte sma | paribhuktv, sarve, kyddo gandho nicarati“ |tata yumnnando licchavi vimalakrti

9、metadavocat-“aya gandha kiyacciramvikaraamyti ?“ ha-“yvadannamajram |nanda ha-“kiyacciracarita tadanna jra bhaviyati ?“ ha-“sapthartrntare jra bhaviyati | tatopi yvatsapthamevabhoja parisfua bhaviyati | ajrepi ( bhojane ), na kcit p jyate |“yaica bhadanta nanda bhikubhiranavakrntaniymairetadbhojana

10、bhuktam , temevvakrntaniymn pariasyati | yairavakrntaniymairetadbhojana bhukta, yvatteparimuktacitt“ ( ten- ) na pariasyati | yairanutpditabodhircittai sattvai paribhuktam| temutpditabodhicittn pariasyati | yairutpditabodhicittairbhuktam te npratilabdhakntikn pariasyati | yai pratilabdhakntikairbhuk

11、tam , temekajtipratibaddhn pariasyati |“bhadantnanda,tadyathpi nmasarannma bhaiajyamudarevatrya, yvat sarvi viyanapagatni, (tvan-) na pariasyati; tadbhaiajya pact pariasyati | evameva, bhadantnanda, yvat sarvakleaviyanapagatni, tadbhojananna pariasyati | tadbhojana pact kevala pariasyati |“tata yumn

12、nando bhagavantametadavocat-“idam, bhagavan, bhojana hi buddhakrya karoti“ | mantrayate sma-“tat tath, nanda; yath vadasi, tat tatheti |“savidyante, nanda, buddhaketri, yeu bodhisattv buddhakrya kurvanti; savidyante buddhaketri, yeu prabhay buddhakrya kta, . yeu bodhivkea. , .tathgatalakaarpadaranen

13、a.,. .cvarea., bhojyena. , . jalena. , . udynena., . vimnena. , . kgrea buddhakrya kta; savidyante ca nanda, buddhaketri, yeu nirmena buddhakrya kta | nanda, savidyante punarbuddhaketri, ( yev ) kena buddhakrya kta | evamevkntarka buddhakrya kta | anena te sattv vaineyik bhavanti“ |“evameva, nanda,

14、svapnapratibimbodakacandrapratirutkmymarcyudharakaraniruktidaranena tebhya sattvebhyo buddhakrya kta | savidyantepi buddhaketri, yevakaravijapty buddhakrya kta | nanda, yatrvacannabhilpnidarannudhrea tebhya sattvebhyo buddhakrya kta, (tatra) eva pariuddhabuddhaketri savidyante |“bhagavatm, nanda buddhnm rypath

展开阅读全文
相关资源
相关搜索

当前位置:首页 > 生活休闲 > 社会民生

电脑版 |金锄头文库版权所有
经营许可证:蜀ICP备13022795号 | 川公网安备 51140202000112号